Declension table of ?nirbhīta

Deva

MasculineSingularDualPlural
Nominativenirbhītaḥ nirbhītau nirbhītāḥ
Vocativenirbhīta nirbhītau nirbhītāḥ
Accusativenirbhītam nirbhītau nirbhītān
Instrumentalnirbhītena nirbhītābhyām nirbhītaiḥ nirbhītebhiḥ
Dativenirbhītāya nirbhītābhyām nirbhītebhyaḥ
Ablativenirbhītāt nirbhītābhyām nirbhītebhyaḥ
Genitivenirbhītasya nirbhītayoḥ nirbhītānām
Locativenirbhīte nirbhītayoḥ nirbhīteṣu

Compound nirbhīta -

Adverb -nirbhītam -nirbhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria