Declension table of ?nirbhīka

Deva

NeuterSingularDualPlural
Nominativenirbhīkam nirbhīke nirbhīkāṇi
Vocativenirbhīka nirbhīke nirbhīkāṇi
Accusativenirbhīkam nirbhīke nirbhīkāṇi
Instrumentalnirbhīkeṇa nirbhīkābhyām nirbhīkaiḥ
Dativenirbhīkāya nirbhīkābhyām nirbhīkebhyaḥ
Ablativenirbhīkāt nirbhīkābhyām nirbhīkebhyaḥ
Genitivenirbhīkasya nirbhīkayoḥ nirbhīkāṇām
Locativenirbhīke nirbhīkayoḥ nirbhīkeṣu

Compound nirbhīka -

Adverb -nirbhīkam -nirbhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria