Declension table of ?nirbhīka

Deva

MasculineSingularDualPlural
Nominativenirbhīkaḥ nirbhīkau nirbhīkāḥ
Vocativenirbhīka nirbhīkau nirbhīkāḥ
Accusativenirbhīkam nirbhīkau nirbhīkān
Instrumentalnirbhīkeṇa nirbhīkābhyām nirbhīkaiḥ nirbhīkebhiḥ
Dativenirbhīkāya nirbhīkābhyām nirbhīkebhyaḥ
Ablativenirbhīkāt nirbhīkābhyām nirbhīkebhyaḥ
Genitivenirbhīkasya nirbhīkayoḥ nirbhīkāṇām
Locativenirbhīke nirbhīkayoḥ nirbhīkeṣu

Compound nirbhīka -

Adverb -nirbhīkam -nirbhīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria