Declension table of ?nirbhedya

Deva

NeuterSingularDualPlural
Nominativenirbhedyam nirbhedye nirbhedyāni
Vocativenirbhedya nirbhedye nirbhedyāni
Accusativenirbhedyam nirbhedye nirbhedyāni
Instrumentalnirbhedyena nirbhedyābhyām nirbhedyaiḥ
Dativenirbhedyāya nirbhedyābhyām nirbhedyebhyaḥ
Ablativenirbhedyāt nirbhedyābhyām nirbhedyebhyaḥ
Genitivenirbhedyasya nirbhedyayoḥ nirbhedyānām
Locativenirbhedye nirbhedyayoḥ nirbhedyeṣu

Compound nirbhedya -

Adverb -nirbhedyam -nirbhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria