Declension table of ?nirbhedā

Deva

FeminineSingularDualPlural
Nominativenirbhedā nirbhede nirbhedāḥ
Vocativenirbhede nirbhede nirbhedāḥ
Accusativenirbhedām nirbhede nirbhedāḥ
Instrumentalnirbhedayā nirbhedābhyām nirbhedābhiḥ
Dativenirbhedāyai nirbhedābhyām nirbhedābhyaḥ
Ablativenirbhedāyāḥ nirbhedābhyām nirbhedābhyaḥ
Genitivenirbhedāyāḥ nirbhedayoḥ nirbhedānām
Locativenirbhedāyām nirbhedayoḥ nirbhedāsu

Adverb -nirbhedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria