Declension table of ?nirbheda

Deva

MasculineSingularDualPlural
Nominativenirbhedaḥ nirbhedau nirbhedāḥ
Vocativenirbheda nirbhedau nirbhedāḥ
Accusativenirbhedam nirbhedau nirbhedān
Instrumentalnirbhedena nirbhedābhyām nirbhedaiḥ nirbhedebhiḥ
Dativenirbhedāya nirbhedābhyām nirbhedebhyaḥ
Ablativenirbhedāt nirbhedābhyām nirbhedebhyaḥ
Genitivenirbhedasya nirbhedayoḥ nirbhedānām
Locativenirbhede nirbhedayoḥ nirbhedeṣu

Compound nirbheda -

Adverb -nirbhedam -nirbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria