Declension table of ?nirbhayabhīma

Deva

MasculineSingularDualPlural
Nominativenirbhayabhīmaḥ nirbhayabhīmau nirbhayabhīmāḥ
Vocativenirbhayabhīma nirbhayabhīmau nirbhayabhīmāḥ
Accusativenirbhayabhīmam nirbhayabhīmau nirbhayabhīmān
Instrumentalnirbhayabhīmeṇa nirbhayabhīmābhyām nirbhayabhīmaiḥ nirbhayabhīmebhiḥ
Dativenirbhayabhīmāya nirbhayabhīmābhyām nirbhayabhīmebhyaḥ
Ablativenirbhayabhīmāt nirbhayabhīmābhyām nirbhayabhīmebhyaḥ
Genitivenirbhayabhīmasya nirbhayabhīmayoḥ nirbhayabhīmāṇām
Locativenirbhayabhīme nirbhayabhīmayoḥ nirbhayabhīmeṣu

Compound nirbhayabhīma -

Adverb -nirbhayabhīmam -nirbhayabhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria