Declension table of ?nirbhartsitavatā

Deva

FeminineSingularDualPlural
Nominativenirbhartsitavatā nirbhartsitavate nirbhartsitavatāḥ
Vocativenirbhartsitavate nirbhartsitavate nirbhartsitavatāḥ
Accusativenirbhartsitavatām nirbhartsitavate nirbhartsitavatāḥ
Instrumentalnirbhartsitavatayā nirbhartsitavatābhyām nirbhartsitavatābhiḥ
Dativenirbhartsitavatāyai nirbhartsitavatābhyām nirbhartsitavatābhyaḥ
Ablativenirbhartsitavatāyāḥ nirbhartsitavatābhyām nirbhartsitavatābhyaḥ
Genitivenirbhartsitavatāyāḥ nirbhartsitavatayoḥ nirbhartsitavatānām
Locativenirbhartsitavatāyām nirbhartsitavatayoḥ nirbhartsitavatāsu

Adverb -nirbhartsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria