Declension table of ?nirbhartsitavat

Deva

MasculineSingularDualPlural
Nominativenirbhartsitavān nirbhartsitavantau nirbhartsitavantaḥ
Vocativenirbhartsitavan nirbhartsitavantau nirbhartsitavantaḥ
Accusativenirbhartsitavantam nirbhartsitavantau nirbhartsitavataḥ
Instrumentalnirbhartsitavatā nirbhartsitavadbhyām nirbhartsitavadbhiḥ
Dativenirbhartsitavate nirbhartsitavadbhyām nirbhartsitavadbhyaḥ
Ablativenirbhartsitavataḥ nirbhartsitavadbhyām nirbhartsitavadbhyaḥ
Genitivenirbhartsitavataḥ nirbhartsitavatoḥ nirbhartsitavatām
Locativenirbhartsitavati nirbhartsitavatoḥ nirbhartsitavatsu

Compound nirbhartsitavat -

Adverb -nirbhartsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria