Declension table of ?nirbhartsanadaṇḍamohita

Deva

MasculineSingularDualPlural
Nominativenirbhartsanadaṇḍamohitaḥ nirbhartsanadaṇḍamohitau nirbhartsanadaṇḍamohitāḥ
Vocativenirbhartsanadaṇḍamohita nirbhartsanadaṇḍamohitau nirbhartsanadaṇḍamohitāḥ
Accusativenirbhartsanadaṇḍamohitam nirbhartsanadaṇḍamohitau nirbhartsanadaṇḍamohitān
Instrumentalnirbhartsanadaṇḍamohitena nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitaiḥ
Dativenirbhartsanadaṇḍamohitāya nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitebhyaḥ
Ablativenirbhartsanadaṇḍamohitāt nirbhartsanadaṇḍamohitābhyām nirbhartsanadaṇḍamohitebhyaḥ
Genitivenirbhartsanadaṇḍamohitasya nirbhartsanadaṇḍamohitayoḥ nirbhartsanadaṇḍamohitānām
Locativenirbhartsanadaṇḍamohite nirbhartsanadaṇḍamohitayoḥ nirbhartsanadaṇḍamohiteṣu

Compound nirbhartsanadaṇḍamohita -

Adverb -nirbhartsanadaṇḍamohitam -nirbhartsanadaṇḍamohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria