Declension table of nirbhartsana

Deva

NeuterSingularDualPlural
Nominativenirbhartsanam nirbhartsane nirbhartsanāni
Vocativenirbhartsana nirbhartsane nirbhartsanāni
Accusativenirbhartsanam nirbhartsane nirbhartsanāni
Instrumentalnirbhartsanena nirbhartsanābhyām nirbhartsanaiḥ
Dativenirbhartsanāya nirbhartsanābhyām nirbhartsanebhyaḥ
Ablativenirbhartsanāt nirbhartsanābhyām nirbhartsanebhyaḥ
Genitivenirbhartsanasya nirbhartsanayoḥ nirbhartsanānām
Locativenirbhartsane nirbhartsanayoḥ nirbhartsaneṣu

Compound nirbhartsana -

Adverb -nirbhartsanam -nirbhartsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria