Declension table of ?nirbhararahaḥkrīḍā

Deva

FeminineSingularDualPlural
Nominativenirbhararahaḥkrīḍā nirbhararahaḥkrīḍe nirbhararahaḥkrīḍāḥ
Vocativenirbhararahaḥkrīḍe nirbhararahaḥkrīḍe nirbhararahaḥkrīḍāḥ
Accusativenirbhararahaḥkrīḍām nirbhararahaḥkrīḍe nirbhararahaḥkrīḍāḥ
Instrumentalnirbhararahaḥkrīḍayā nirbhararahaḥkrīḍābhyām nirbhararahaḥkrīḍābhiḥ
Dativenirbhararahaḥkrīḍāyai nirbhararahaḥkrīḍābhyām nirbhararahaḥkrīḍābhyaḥ
Ablativenirbhararahaḥkrīḍāyāḥ nirbhararahaḥkrīḍābhyām nirbhararahaḥkrīḍābhyaḥ
Genitivenirbhararahaḥkrīḍāyāḥ nirbhararahaḥkrīḍayoḥ nirbhararahaḥkrīḍānām
Locativenirbhararahaḥkrīḍāyām nirbhararahaḥkrīḍayoḥ nirbhararahaḥkrīḍāsu

Adverb -nirbhararahaḥkrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria