Declension table of ?nirbharapraṇayitā

Deva

FeminineSingularDualPlural
Nominativenirbharapraṇayitā nirbharapraṇayite nirbharapraṇayitāḥ
Vocativenirbharapraṇayite nirbharapraṇayite nirbharapraṇayitāḥ
Accusativenirbharapraṇayitām nirbharapraṇayite nirbharapraṇayitāḥ
Instrumentalnirbharapraṇayitayā nirbharapraṇayitābhyām nirbharapraṇayitābhiḥ
Dativenirbharapraṇayitāyai nirbharapraṇayitābhyām nirbharapraṇayitābhyaḥ
Ablativenirbharapraṇayitāyāḥ nirbharapraṇayitābhyām nirbharapraṇayitābhyaḥ
Genitivenirbharapraṇayitāyāḥ nirbharapraṇayitayoḥ nirbharapraṇayitānām
Locativenirbharapraṇayitāyām nirbharapraṇayitayoḥ nirbharapraṇayitāsu

Adverb -nirbharapraṇayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria