Declension table of nirbhara

Deva

MasculineSingularDualPlural
Nominativenirbharaḥ nirbharau nirbharāḥ
Vocativenirbhara nirbharau nirbharāḥ
Accusativenirbharam nirbharau nirbharān
Instrumentalnirbhareṇa nirbharābhyām nirbharaiḥ nirbharebhiḥ
Dativenirbharāya nirbharābhyām nirbharebhyaḥ
Ablativenirbharāt nirbharābhyām nirbharebhyaḥ
Genitivenirbharasya nirbharayoḥ nirbharāṇām
Locativenirbhare nirbharayoḥ nirbhareṣu

Compound nirbhara -

Adverb -nirbharam -nirbharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria