Declension table of ?nirbhajyamānā

Deva

FeminineSingularDualPlural
Nominativenirbhajyamānā nirbhajyamāne nirbhajyamānāḥ
Vocativenirbhajyamāne nirbhajyamāne nirbhajyamānāḥ
Accusativenirbhajyamānām nirbhajyamāne nirbhajyamānāḥ
Instrumentalnirbhajyamānayā nirbhajyamānābhyām nirbhajyamānābhiḥ
Dativenirbhajyamānāyai nirbhajyamānābhyām nirbhajyamānābhyaḥ
Ablativenirbhajyamānāyāḥ nirbhajyamānābhyām nirbhajyamānābhyaḥ
Genitivenirbhajyamānāyāḥ nirbhajyamānayoḥ nirbhajyamānānām
Locativenirbhajyamānāyām nirbhajyamānayoḥ nirbhajyamānāsu

Adverb -nirbhajyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria