Declension table of ?nirbhajyamāna

Deva

NeuterSingularDualPlural
Nominativenirbhajyamānam nirbhajyamāne nirbhajyamānāni
Vocativenirbhajyamāna nirbhajyamāne nirbhajyamānāni
Accusativenirbhajyamānam nirbhajyamāne nirbhajyamānāni
Instrumentalnirbhajyamānena nirbhajyamānābhyām nirbhajyamānaiḥ
Dativenirbhajyamānāya nirbhajyamānābhyām nirbhajyamānebhyaḥ
Ablativenirbhajyamānāt nirbhajyamānābhyām nirbhajyamānebhyaḥ
Genitivenirbhajyamānasya nirbhajyamānayoḥ nirbhajyamānānām
Locativenirbhajyamāne nirbhajyamānayoḥ nirbhajyamāneṣu

Compound nirbhajyamāna -

Adverb -nirbhajyamānam -nirbhajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria