Declension table of ?nirbhajyamāna

Deva

MasculineSingularDualPlural
Nominativenirbhajyamānaḥ nirbhajyamānau nirbhajyamānāḥ
Vocativenirbhajyamāna nirbhajyamānau nirbhajyamānāḥ
Accusativenirbhajyamānam nirbhajyamānau nirbhajyamānān
Instrumentalnirbhajyamānena nirbhajyamānābhyām nirbhajyamānaiḥ nirbhajyamānebhiḥ
Dativenirbhajyamānāya nirbhajyamānābhyām nirbhajyamānebhyaḥ
Ablativenirbhajyamānāt nirbhajyamānābhyām nirbhajyamānebhyaḥ
Genitivenirbhajyamānasya nirbhajyamānayoḥ nirbhajyamānānām
Locativenirbhajyamāne nirbhajyamānayoḥ nirbhajyamāneṣu

Compound nirbhajyamāna -

Adverb -nirbhajyamānam -nirbhajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria