Declension table of ?nirbhajyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirbhajyamānaḥ | nirbhajyamānau | nirbhajyamānāḥ |
Vocative | nirbhajyamāna | nirbhajyamānau | nirbhajyamānāḥ |
Accusative | nirbhajyamānam | nirbhajyamānau | nirbhajyamānān |
Instrumental | nirbhajyamānena | nirbhajyamānābhyām | nirbhajyamānaiḥ |
Dative | nirbhajyamānāya | nirbhajyamānābhyām | nirbhajyamānebhyaḥ |
Ablative | nirbhajyamānāt | nirbhajyamānābhyām | nirbhajyamānebhyaḥ |
Genitive | nirbhajyamānasya | nirbhajyamānayoḥ | nirbhajyamānānām |
Locative | nirbhajyamāne | nirbhajyamānayoḥ | nirbhajyamāneṣu |