Declension table of ?nirbhagnā

Deva

FeminineSingularDualPlural
Nominativenirbhagnā nirbhagne nirbhagnāḥ
Vocativenirbhagne nirbhagne nirbhagnāḥ
Accusativenirbhagnām nirbhagne nirbhagnāḥ
Instrumentalnirbhagnayā nirbhagnābhyām nirbhagnābhiḥ
Dativenirbhagnāyai nirbhagnābhyām nirbhagnābhyaḥ
Ablativenirbhagnāyāḥ nirbhagnābhyām nirbhagnābhyaḥ
Genitivenirbhagnāyāḥ nirbhagnayoḥ nirbhagnānām
Locativenirbhagnāyām nirbhagnayoḥ nirbhagnāsu

Adverb -nirbhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria