Declension table of ?nirbhagna

Deva

NeuterSingularDualPlural
Nominativenirbhagnam nirbhagne nirbhagnāni
Vocativenirbhagna nirbhagne nirbhagnāni
Accusativenirbhagnam nirbhagne nirbhagnāni
Instrumentalnirbhagnena nirbhagnābhyām nirbhagnaiḥ
Dativenirbhagnāya nirbhagnābhyām nirbhagnebhyaḥ
Ablativenirbhagnāt nirbhagnābhyām nirbhagnebhyaḥ
Genitivenirbhagnasya nirbhagnayoḥ nirbhagnānām
Locativenirbhagne nirbhagnayoḥ nirbhagneṣu

Compound nirbhagna -

Adverb -nirbhagnam -nirbhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria