Declension table of ?nirbhāta

Deva

NeuterSingularDualPlural
Nominativenirbhātam nirbhāte nirbhātāni
Vocativenirbhāta nirbhāte nirbhātāni
Accusativenirbhātam nirbhāte nirbhātāni
Instrumentalnirbhātena nirbhātābhyām nirbhātaiḥ
Dativenirbhātāya nirbhātābhyām nirbhātebhyaḥ
Ablativenirbhātāt nirbhātābhyām nirbhātebhyaḥ
Genitivenirbhātasya nirbhātayoḥ nirbhātānām
Locativenirbhāte nirbhātayoḥ nirbhāteṣu

Compound nirbhāta -

Adverb -nirbhātam -nirbhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria