Declension table of ?nirbhāta

Deva

MasculineSingularDualPlural
Nominativenirbhātaḥ nirbhātau nirbhātāḥ
Vocativenirbhāta nirbhātau nirbhātāḥ
Accusativenirbhātam nirbhātau nirbhātān
Instrumentalnirbhātena nirbhātābhyām nirbhātaiḥ nirbhātebhiḥ
Dativenirbhātāya nirbhātābhyām nirbhātebhyaḥ
Ablativenirbhātāt nirbhātābhyām nirbhātebhyaḥ
Genitivenirbhātasya nirbhātayoḥ nirbhātānām
Locativenirbhāte nirbhātayoḥ nirbhāteṣu

Compound nirbhāta -

Adverb -nirbhātam -nirbhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria