Declension table of ?nirbhāsita

Deva

NeuterSingularDualPlural
Nominativenirbhāsitam nirbhāsite nirbhāsitāni
Vocativenirbhāsita nirbhāsite nirbhāsitāni
Accusativenirbhāsitam nirbhāsite nirbhāsitāni
Instrumentalnirbhāsitena nirbhāsitābhyām nirbhāsitaiḥ
Dativenirbhāsitāya nirbhāsitābhyām nirbhāsitebhyaḥ
Ablativenirbhāsitāt nirbhāsitābhyām nirbhāsitebhyaḥ
Genitivenirbhāsitasya nirbhāsitayoḥ nirbhāsitānām
Locativenirbhāsite nirbhāsitayoḥ nirbhāsiteṣu

Compound nirbhāsita -

Adverb -nirbhāsitam -nirbhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria