Declension table of ?nirbhāsitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirbhāsitaḥ | nirbhāsitau | nirbhāsitāḥ |
Vocative | nirbhāsita | nirbhāsitau | nirbhāsitāḥ |
Accusative | nirbhāsitam | nirbhāsitau | nirbhāsitān |
Instrumental | nirbhāsitena | nirbhāsitābhyām | nirbhāsitaiḥ |
Dative | nirbhāsitāya | nirbhāsitābhyām | nirbhāsitebhyaḥ |
Ablative | nirbhāsitāt | nirbhāsitābhyām | nirbhāsitebhyaḥ |
Genitive | nirbhāsitasya | nirbhāsitayoḥ | nirbhāsitānām |
Locative | nirbhāsite | nirbhāsitayoḥ | nirbhāsiteṣu |