Declension table of ?nirbhājya

Deva

NeuterSingularDualPlural
Nominativenirbhājyam nirbhājye nirbhājyāni
Vocativenirbhājya nirbhājye nirbhājyāni
Accusativenirbhājyam nirbhājye nirbhājyāni
Instrumentalnirbhājyena nirbhājyābhyām nirbhājyaiḥ
Dativenirbhājyāya nirbhājyābhyām nirbhājyebhyaḥ
Ablativenirbhājyāt nirbhājyābhyām nirbhājyebhyaḥ
Genitivenirbhājyasya nirbhājyayoḥ nirbhājyānām
Locativenirbhājye nirbhājyayoḥ nirbhājyeṣu

Compound nirbhājya -

Adverb -nirbhājyam -nirbhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria