Declension table of ?nirbhāgyā

Deva

FeminineSingularDualPlural
Nominativenirbhāgyā nirbhāgye nirbhāgyāḥ
Vocativenirbhāgye nirbhāgye nirbhāgyāḥ
Accusativenirbhāgyām nirbhāgye nirbhāgyāḥ
Instrumentalnirbhāgyayā nirbhāgyābhyām nirbhāgyābhiḥ
Dativenirbhāgyāyai nirbhāgyābhyām nirbhāgyābhyaḥ
Ablativenirbhāgyāyāḥ nirbhāgyābhyām nirbhāgyābhyaḥ
Genitivenirbhāgyāyāḥ nirbhāgyayoḥ nirbhāgyāṇām
Locativenirbhāgyāyām nirbhāgyayoḥ nirbhāgyāsu

Adverb -nirbhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria