Declension table of ?nirbhāgya

Deva

NeuterSingularDualPlural
Nominativenirbhāgyam nirbhāgye nirbhāgyāṇi
Vocativenirbhāgya nirbhāgye nirbhāgyāṇi
Accusativenirbhāgyam nirbhāgye nirbhāgyāṇi
Instrumentalnirbhāgyeṇa nirbhāgyābhyām nirbhāgyaiḥ
Dativenirbhāgyāya nirbhāgyābhyām nirbhāgyebhyaḥ
Ablativenirbhāgyāt nirbhāgyābhyām nirbhāgyebhyaḥ
Genitivenirbhāgyasya nirbhāgyayoḥ nirbhāgyāṇām
Locativenirbhāgye nirbhāgyayoḥ nirbhāgyeṣu

Compound nirbhāgya -

Adverb -nirbhāgyam -nirbhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria