Declension table of ?nirbhāgya

Deva

MasculineSingularDualPlural
Nominativenirbhāgyaḥ nirbhāgyau nirbhāgyāḥ
Vocativenirbhāgya nirbhāgyau nirbhāgyāḥ
Accusativenirbhāgyam nirbhāgyau nirbhāgyān
Instrumentalnirbhāgyeṇa nirbhāgyābhyām nirbhāgyaiḥ nirbhāgyebhiḥ
Dativenirbhāgyāya nirbhāgyābhyām nirbhāgyebhyaḥ
Ablativenirbhāgyāt nirbhāgyābhyām nirbhāgyebhyaḥ
Genitivenirbhāgyasya nirbhāgyayoḥ nirbhāgyāṇām
Locativenirbhāgye nirbhāgyayoḥ nirbhāgyeṣu

Compound nirbhāgya -

Adverb -nirbhāgyam -nirbhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria