Declension table of ?nirbhāgatva

Deva

NeuterSingularDualPlural
Nominativenirbhāgatvam nirbhāgatve nirbhāgatvāni
Vocativenirbhāgatva nirbhāgatve nirbhāgatvāni
Accusativenirbhāgatvam nirbhāgatve nirbhāgatvāni
Instrumentalnirbhāgatvena nirbhāgatvābhyām nirbhāgatvaiḥ
Dativenirbhāgatvāya nirbhāgatvābhyām nirbhāgatvebhyaḥ
Ablativenirbhāgatvāt nirbhāgatvābhyām nirbhāgatvebhyaḥ
Genitivenirbhāgatvasya nirbhāgatvayoḥ nirbhāgatvānām
Locativenirbhāgatve nirbhāgatvayoḥ nirbhāgatveṣu

Compound nirbhāgatva -

Adverb -nirbhāgatvam -nirbhāgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria