Declension table of ?nirbhāga

Deva

MasculineSingularDualPlural
Nominativenirbhāgaḥ nirbhāgau nirbhāgāḥ
Vocativenirbhāga nirbhāgau nirbhāgāḥ
Accusativenirbhāgam nirbhāgau nirbhāgān
Instrumentalnirbhāgeṇa nirbhāgābhyām nirbhāgaiḥ nirbhāgebhiḥ
Dativenirbhāgāya nirbhāgābhyām nirbhāgebhyaḥ
Ablativenirbhāgāt nirbhāgābhyām nirbhāgebhyaḥ
Genitivenirbhāgasya nirbhāgayoḥ nirbhāgāṇām
Locativenirbhāge nirbhāgayoḥ nirbhāgeṣu

Compound nirbhāga -

Adverb -nirbhāgam -nirbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria