Declension table of ?nirbhaṭā

Deva

FeminineSingularDualPlural
Nominativenirbhaṭā nirbhaṭe nirbhaṭāḥ
Vocativenirbhaṭe nirbhaṭe nirbhaṭāḥ
Accusativenirbhaṭām nirbhaṭe nirbhaṭāḥ
Instrumentalnirbhaṭayā nirbhaṭābhyām nirbhaṭābhiḥ
Dativenirbhaṭāyai nirbhaṭābhyām nirbhaṭābhyaḥ
Ablativenirbhaṭāyāḥ nirbhaṭābhyām nirbhaṭābhyaḥ
Genitivenirbhaṭāyāḥ nirbhaṭayoḥ nirbhaṭānām
Locativenirbhaṭāyām nirbhaṭayoḥ nirbhaṭāsu

Adverb -nirbhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria