Declension table of ?nirbhaṭa

Deva

MasculineSingularDualPlural
Nominativenirbhaṭaḥ nirbhaṭau nirbhaṭāḥ
Vocativenirbhaṭa nirbhaṭau nirbhaṭāḥ
Accusativenirbhaṭam nirbhaṭau nirbhaṭān
Instrumentalnirbhaṭena nirbhaṭābhyām nirbhaṭaiḥ nirbhaṭebhiḥ
Dativenirbhaṭāya nirbhaṭābhyām nirbhaṭebhyaḥ
Ablativenirbhaṭāt nirbhaṭābhyām nirbhaṭebhyaḥ
Genitivenirbhaṭasya nirbhaṭayoḥ nirbhaṭānām
Locativenirbhaṭe nirbhaṭayoḥ nirbhaṭeṣu

Compound nirbhaṭa -

Adverb -nirbhaṭam -nirbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria