Declension table of ?nirbādhya

Deva

NeuterSingularDualPlural
Nominativenirbādhyam nirbādhye nirbādhyāni
Vocativenirbādhya nirbādhye nirbādhyāni
Accusativenirbādhyam nirbādhye nirbādhyāni
Instrumentalnirbādhyena nirbādhyābhyām nirbādhyaiḥ
Dativenirbādhyāya nirbādhyābhyām nirbādhyebhyaḥ
Ablativenirbādhyāt nirbādhyābhyām nirbādhyebhyaḥ
Genitivenirbādhyasya nirbādhyayoḥ nirbādhyānām
Locativenirbādhye nirbādhyayoḥ nirbādhyeṣu

Compound nirbādhya -

Adverb -nirbādhyam -nirbādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria