Declension table of ?nirbādhin

Deva

NeuterSingularDualPlural
Nominativenirbādhi nirbādhinī nirbādhīni
Vocativenirbādhin nirbādhi nirbādhinī nirbādhīni
Accusativenirbādhi nirbādhinī nirbādhīni
Instrumentalnirbādhinā nirbādhibhyām nirbādhibhiḥ
Dativenirbādhine nirbādhibhyām nirbādhibhyaḥ
Ablativenirbādhinaḥ nirbādhibhyām nirbādhibhyaḥ
Genitivenirbādhinaḥ nirbādhinoḥ nirbādhinām
Locativenirbādhini nirbādhinoḥ nirbādhiṣu

Compound nirbādhi -

Adverb -nirbādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria