Declension table of nirbādha

Deva

MasculineSingularDualPlural
Nominativenirbādhaḥ nirbādhau nirbādhāḥ
Vocativenirbādha nirbādhau nirbādhāḥ
Accusativenirbādham nirbādhau nirbādhān
Instrumentalnirbādhena nirbādhābhyām nirbādhaiḥ nirbādhebhiḥ
Dativenirbādhāya nirbādhābhyām nirbādhebhyaḥ
Ablativenirbādhāt nirbādhābhyām nirbādhebhyaḥ
Genitivenirbādhasya nirbādhayoḥ nirbādhānām
Locativenirbādhe nirbādhayoḥ nirbādheṣu

Compound nirbādha -

Adverb -nirbādham -nirbādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria