Declension table of ?niraśvapuruṣā

Deva

FeminineSingularDualPlural
Nominativeniraśvapuruṣā niraśvapuruṣe niraśvapuruṣāḥ
Vocativeniraśvapuruṣe niraśvapuruṣe niraśvapuruṣāḥ
Accusativeniraśvapuruṣām niraśvapuruṣe niraśvapuruṣāḥ
Instrumentalniraśvapuruṣayā niraśvapuruṣābhyām niraśvapuruṣābhiḥ
Dativeniraśvapuruṣāyai niraśvapuruṣābhyām niraśvapuruṣābhyaḥ
Ablativeniraśvapuruṣāyāḥ niraśvapuruṣābhyām niraśvapuruṣābhyaḥ
Genitiveniraśvapuruṣāyāḥ niraśvapuruṣayoḥ niraśvapuruṣāṇām
Locativeniraśvapuruṣāyām niraśvapuruṣayoḥ niraśvapuruṣāsu

Adverb -niraśvapuruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria