Declension table of ?niraśvapuruṣa

Deva

NeuterSingularDualPlural
Nominativeniraśvapuruṣam niraśvapuruṣe niraśvapuruṣāṇi
Vocativeniraśvapuruṣa niraśvapuruṣe niraśvapuruṣāṇi
Accusativeniraśvapuruṣam niraśvapuruṣe niraśvapuruṣāṇi
Instrumentalniraśvapuruṣeṇa niraśvapuruṣābhyām niraśvapuruṣaiḥ
Dativeniraśvapuruṣāya niraśvapuruṣābhyām niraśvapuruṣebhyaḥ
Ablativeniraśvapuruṣāt niraśvapuruṣābhyām niraśvapuruṣebhyaḥ
Genitiveniraśvapuruṣasya niraśvapuruṣayoḥ niraśvapuruṣāṇām
Locativeniraśvapuruṣe niraśvapuruṣayoḥ niraśvapuruṣeṣu

Compound niraśvapuruṣa -

Adverb -niraśvapuruṣam -niraśvapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria