Declension table of ?niraśvapuruṣa

Deva

MasculineSingularDualPlural
Nominativeniraśvapuruṣaḥ niraśvapuruṣau niraśvapuruṣāḥ
Vocativeniraśvapuruṣa niraśvapuruṣau niraśvapuruṣāḥ
Accusativeniraśvapuruṣam niraśvapuruṣau niraśvapuruṣān
Instrumentalniraśvapuruṣeṇa niraśvapuruṣābhyām niraśvapuruṣaiḥ niraśvapuruṣebhiḥ
Dativeniraśvapuruṣāya niraśvapuruṣābhyām niraśvapuruṣebhyaḥ
Ablativeniraśvapuruṣāt niraśvapuruṣābhyām niraśvapuruṣebhyaḥ
Genitiveniraśvapuruṣasya niraśvapuruṣayoḥ niraśvapuruṣāṇām
Locativeniraśvapuruṣe niraśvapuruṣayoḥ niraśvapuruṣeṣu

Compound niraśvapuruṣa -

Adverb -niraśvapuruṣam -niraśvapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria