Declension table of ?niravatti

Deva

FeminineSingularDualPlural
Nominativeniravattiḥ niravattī niravattayaḥ
Vocativeniravatte niravattī niravattayaḥ
Accusativeniravattim niravattī niravattīḥ
Instrumentalniravattyā niravattibhyām niravattibhiḥ
Dativeniravattyai niravattaye niravattibhyām niravattibhyaḥ
Ablativeniravattyāḥ niravatteḥ niravattibhyām niravattibhyaḥ
Genitiveniravattyāḥ niravatteḥ niravattyoḥ niravattīnām
Locativeniravattyām niravattau niravattyoḥ niravattiṣu

Compound niravatti -

Adverb -niravatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria