Declension table of ?niravattā

Deva

FeminineSingularDualPlural
Nominativeniravattā niravatte niravattāḥ
Vocativeniravatte niravatte niravattāḥ
Accusativeniravattām niravatte niravattāḥ
Instrumentalniravattayā niravattābhyām niravattābhiḥ
Dativeniravattāyai niravattābhyām niravattābhyaḥ
Ablativeniravattāyāḥ niravattābhyām niravattābhyaḥ
Genitiveniravattāyāḥ niravattayoḥ niravattānām
Locativeniravattāyām niravattayoḥ niravattāsu

Adverb -niravattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria