Declension table of ?niravastāra

Deva

NeuterSingularDualPlural
Nominativeniravastāram niravastāre niravastārāṇi
Vocativeniravastāra niravastāre niravastārāṇi
Accusativeniravastāram niravastāre niravastārāṇi
Instrumentalniravastāreṇa niravastārābhyām niravastāraiḥ
Dativeniravastārāya niravastārābhyām niravastārebhyaḥ
Ablativeniravastārāt niravastārābhyām niravastārebhyaḥ
Genitiveniravastārasya niravastārayoḥ niravastārāṇām
Locativeniravastāre niravastārayoḥ niravastāreṣu

Compound niravastāra -

Adverb -niravastāram -niravastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria