Declension table of ?niravaskṛtā

Deva

FeminineSingularDualPlural
Nominativeniravaskṛtā niravaskṛte niravaskṛtāḥ
Vocativeniravaskṛte niravaskṛte niravaskṛtāḥ
Accusativeniravaskṛtām niravaskṛte niravaskṛtāḥ
Instrumentalniravaskṛtayā niravaskṛtābhyām niravaskṛtābhiḥ
Dativeniravaskṛtāyai niravaskṛtābhyām niravaskṛtābhyaḥ
Ablativeniravaskṛtāyāḥ niravaskṛtābhyām niravaskṛtābhyaḥ
Genitiveniravaskṛtāyāḥ niravaskṛtayoḥ niravaskṛtānām
Locativeniravaskṛtāyām niravaskṛtayoḥ niravaskṛtāsu

Adverb -niravaskṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria