Declension table of ?niravaskṛta

Deva

MasculineSingularDualPlural
Nominativeniravaskṛtaḥ niravaskṛtau niravaskṛtāḥ
Vocativeniravaskṛta niravaskṛtau niravaskṛtāḥ
Accusativeniravaskṛtam niravaskṛtau niravaskṛtān
Instrumentalniravaskṛtena niravaskṛtābhyām niravaskṛtaiḥ niravaskṛtebhiḥ
Dativeniravaskṛtāya niravaskṛtābhyām niravaskṛtebhyaḥ
Ablativeniravaskṛtāt niravaskṛtābhyām niravaskṛtebhyaḥ
Genitiveniravaskṛtasya niravaskṛtayoḥ niravaskṛtānām
Locativeniravaskṛte niravaskṛtayoḥ niravaskṛteṣu

Compound niravaskṛta -

Adverb -niravaskṛtam -niravaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria