Declension table of niravasita

Deva

NeuterSingularDualPlural
Nominativeniravasitam niravasite niravasitāni
Vocativeniravasita niravasite niravasitāni
Accusativeniravasitam niravasite niravasitāni
Instrumentalniravasitena niravasitābhyām niravasitaiḥ
Dativeniravasitāya niravasitābhyām niravasitebhyaḥ
Ablativeniravasitāt niravasitābhyām niravasitebhyaḥ
Genitiveniravasitasya niravasitayoḥ niravasitānām
Locativeniravasite niravasitayoḥ niravasiteṣu

Compound niravasita -

Adverb -niravasitam -niravasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria