Declension table of niravasita

Deva

MasculineSingularDualPlural
Nominativeniravasitaḥ niravasitau niravasitāḥ
Vocativeniravasita niravasitau niravasitāḥ
Accusativeniravasitam niravasitau niravasitān
Instrumentalniravasitena niravasitābhyām niravasitaiḥ niravasitebhiḥ
Dativeniravasitāya niravasitābhyām niravasitebhyaḥ
Ablativeniravasitāt niravasitābhyām niravasitebhyaḥ
Genitiveniravasitasya niravasitayoḥ niravasitānām
Locativeniravasite niravasitayoḥ niravasiteṣu

Compound niravasita -

Adverb -niravasitam -niravasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria