Declension table of ?niravasāda

Deva

NeuterSingularDualPlural
Nominativeniravasādam niravasāde niravasādāni
Vocativeniravasāda niravasāde niravasādāni
Accusativeniravasādam niravasāde niravasādāni
Instrumentalniravasādena niravasādābhyām niravasādaiḥ
Dativeniravasādāya niravasādābhyām niravasādebhyaḥ
Ablativeniravasādāt niravasādābhyām niravasādebhyaḥ
Genitiveniravasādasya niravasādayoḥ niravasādānām
Locativeniravasāde niravasādayoḥ niravasādeṣu

Compound niravasāda -

Adverb -niravasādam -niravasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria