Declension table of ?niravasāda

Deva

MasculineSingularDualPlural
Nominativeniravasādaḥ niravasādau niravasādāḥ
Vocativeniravasāda niravasādau niravasādāḥ
Accusativeniravasādam niravasādau niravasādān
Instrumentalniravasādena niravasādābhyām niravasādaiḥ niravasādebhiḥ
Dativeniravasādāya niravasādābhyām niravasādebhyaḥ
Ablativeniravasādāt niravasādābhyām niravasādebhyaḥ
Genitiveniravasādasya niravasādayoḥ niravasādānām
Locativeniravasāde niravasādayoḥ niravasādeṣu

Compound niravasāda -

Adverb -niravasādam -niravasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria