Declension table of ?niravarodha

Deva

NeuterSingularDualPlural
Nominativeniravarodham niravarodhe niravarodhāni
Vocativeniravarodha niravarodhe niravarodhāni
Accusativeniravarodham niravarodhe niravarodhāni
Instrumentalniravarodhena niravarodhābhyām niravarodhaiḥ
Dativeniravarodhāya niravarodhābhyām niravarodhebhyaḥ
Ablativeniravarodhāt niravarodhābhyām niravarodhebhyaḥ
Genitiveniravarodhasya niravarodhayoḥ niravarodhānām
Locativeniravarodhe niravarodhayoḥ niravarodheṣu

Compound niravarodha -

Adverb -niravarodham -niravarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria