Declension table of ?niravakāśatā

Deva

FeminineSingularDualPlural
Nominativeniravakāśatā niravakāśate niravakāśatāḥ
Vocativeniravakāśate niravakāśate niravakāśatāḥ
Accusativeniravakāśatām niravakāśate niravakāśatāḥ
Instrumentalniravakāśatayā niravakāśatābhyām niravakāśatābhiḥ
Dativeniravakāśatāyai niravakāśatābhyām niravakāśatābhyaḥ
Ablativeniravakāśatāyāḥ niravakāśatābhyām niravakāśatābhyaḥ
Genitiveniravakāśatāyāḥ niravakāśatayoḥ niravakāśatānām
Locativeniravakāśatāyām niravakāśatayoḥ niravakāśatāsu

Adverb -niravakāśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria