Declension table of ?niravakāśa

Deva

NeuterSingularDualPlural
Nominativeniravakāśam niravakāśe niravakāśāni
Vocativeniravakāśa niravakāśe niravakāśāni
Accusativeniravakāśam niravakāśe niravakāśāni
Instrumentalniravakāśena niravakāśābhyām niravakāśaiḥ
Dativeniravakāśāya niravakāśābhyām niravakāśebhyaḥ
Ablativeniravakāśāt niravakāśābhyām niravakāśebhyaḥ
Genitiveniravakāśasya niravakāśayoḥ niravakāśānām
Locativeniravakāśe niravakāśayoḥ niravakāśeṣu

Compound niravakāśa -

Adverb -niravakāśam -niravakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria