Declension table of niravadyavat

Deva

MasculineSingularDualPlural
Nominativeniravadyavān niravadyavantau niravadyavantaḥ
Vocativeniravadyavan niravadyavantau niravadyavantaḥ
Accusativeniravadyavantam niravadyavantau niravadyavataḥ
Instrumentalniravadyavatā niravadyavadbhyām niravadyavadbhiḥ
Dativeniravadyavate niravadyavadbhyām niravadyavadbhyaḥ
Ablativeniravadyavataḥ niravadyavadbhyām niravadyavadbhyaḥ
Genitiveniravadyavataḥ niravadyavatoḥ niravadyavatām
Locativeniravadyavati niravadyavatoḥ niravadyavatsu

Compound niravadyavat -

Adverb -niravadyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria